MTM A 961-55 Sastotraśarabhapūjāvidhi
Manuscript culture infobox
Filmed in: A 961/55
Title: Śarabhastotra
Dimensions: 17.5 x 6.8 cm x 9 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/259
Remarks:
MTM Reel No. A 961/55
Inventory No. 62101–62102
Title Sastotraśarabhapūjāvidhi and Śarabhastotra
Remarks according to the colophon, extracted from the Ākāśabhairavakalpa
Author
Subject Karmakāṇḍa, Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyāsaphu
State complete
Size 17.5 x 6.8 cm
Binding Hole(s)
Folios 11
Lines per Folio 5
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/259
Manuscript Features
Exposure 3 is out of focus.
The texts in the manuscript are:
1. Śarabhapūjāvidhi (exp. 2t1–5t5) 2. Śarabhastotra (exp. 5b1–11b3–4)
Excerpts
Beginning
❖ namaḥ bhairaveśvarāya ||
oṁ krāṁ krauṁ haṁ yaṁ raṁ ṭhaṁ ṭhaṁ sphura 2 ghryā ghraṁ sīṁ jaṁ bhaṁ vīrabhadra kheṁ kheṁ śiva kheṁ khe śālvaka(!) saṃkaṭaṃ pracaṭapravaṭajaṃ bhaya 2 ghorān saṃhāraya 2 iṣān dama 2 khe khe pakṣirājāya phaṭ 3 svāhā || || atha nyāsaḥ || śirisi śa(!)dāśiva ṛṣaye namaḥ || mukhe || bṛhatīcchandase namaḥ || hṛdi || sarabheśvarāya namaḥ || guhye || praṇavabījāya namaḥ || pādayoḥ khaṁ śaktaye namaḥ || sarvvāṅgaṃ pakṣirājāya kīlakāya namaḥ || sarvvavighnotsaraṇe viniyogaḥ || oṁ hrāṁ hrauṁ haṁ hṛdayāya namaḥ || oṁ hrāṃ hrauṁ haṁ sirase svāhā || (exp. 2t1–2b3)
End
naśyanti sarvvarogāṇi kṣayarogādikāni ca |
atyantajvarabhūtāni kṛtyamāni viṣāni ca ||
suryyarogo ʼgnisārdūragajapakṣimukhāni ca |
anyāni ca vanasthāni nāsti bhītir mmaheśvara ||
ity uktāntar ddadhe devān śarabhaśānvacaḥ(!) |
tatas tu svasvadhāmāni yayur ālhādapūrvvakaṃ |
etac charabhakaṃ stotraṃ mantraṃ bhūmau paṭhen taraḥ(!) ||
sarvvān kāmān avāpnoti śivalokaṃ sa gacchati || (11t3–11b2)
Colophon
ity ākāśabhairavakalpe pratyakṣasiddhiprade umāmaheśvarsamvāde śarabhastotraṃ saṃpūrṇaṃ || ||(exp. 11b3–4)
Microfilm Details
Reel No. A 961/55
Date of Filming 13-11-1984
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 28-06-2012
Bibliography